Declension table of ?kaṇḍantī

Deva

FeminineSingularDualPlural
Nominativekaṇḍantī kaṇḍantyau kaṇḍantyaḥ
Vocativekaṇḍanti kaṇḍantyau kaṇḍantyaḥ
Accusativekaṇḍantīm kaṇḍantyau kaṇḍantīḥ
Instrumentalkaṇḍantyā kaṇḍantībhyām kaṇḍantībhiḥ
Dativekaṇḍantyai kaṇḍantībhyām kaṇḍantībhyaḥ
Ablativekaṇḍantyāḥ kaṇḍantībhyām kaṇḍantībhyaḥ
Genitivekaṇḍantyāḥ kaṇḍantyoḥ kaṇḍantīnām
Locativekaṇḍantyām kaṇḍantyoḥ kaṇḍantīṣu

Compound kaṇḍanti - kaṇḍantī -

Adverb -kaṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria