Declension table of ?kaṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇḍiṣyantī kaṇḍiṣyantyau kaṇḍiṣyantyaḥ
Vocativekaṇḍiṣyanti kaṇḍiṣyantyau kaṇḍiṣyantyaḥ
Accusativekaṇḍiṣyantīm kaṇḍiṣyantyau kaṇḍiṣyantīḥ
Instrumentalkaṇḍiṣyantyā kaṇḍiṣyantībhyām kaṇḍiṣyantībhiḥ
Dativekaṇḍiṣyantyai kaṇḍiṣyantībhyām kaṇḍiṣyantībhyaḥ
Ablativekaṇḍiṣyantyāḥ kaṇḍiṣyantībhyām kaṇḍiṣyantībhyaḥ
Genitivekaṇḍiṣyantyāḥ kaṇḍiṣyantyoḥ kaṇḍiṣyantīnām
Locativekaṇḍiṣyantyām kaṇḍiṣyantyoḥ kaṇḍiṣyantīṣu

Compound kaṇḍiṣyanti - kaṇḍiṣyantī -

Adverb -kaṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria