Declension table of ?kaṇḍitavat

Deva

NeuterSingularDualPlural
Nominativekaṇḍitavat kaṇḍitavantī kaṇḍitavatī kaṇḍitavanti
Vocativekaṇḍitavat kaṇḍitavantī kaṇḍitavatī kaṇḍitavanti
Accusativekaṇḍitavat kaṇḍitavantī kaṇḍitavatī kaṇḍitavanti
Instrumentalkaṇḍitavatā kaṇḍitavadbhyām kaṇḍitavadbhiḥ
Dativekaṇḍitavate kaṇḍitavadbhyām kaṇḍitavadbhyaḥ
Ablativekaṇḍitavataḥ kaṇḍitavadbhyām kaṇḍitavadbhyaḥ
Genitivekaṇḍitavataḥ kaṇḍitavatoḥ kaṇḍitavatām
Locativekaṇḍitavati kaṇḍitavatoḥ kaṇḍitavatsu

Adverb -kaṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria