तिङन्तावली कण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकण्डति कण्डतः कण्डन्ति
मध्यमकण्डसि कण्डथः कण्डथ
उत्तमकण्डामि कण्डावः कण्डामः


आत्मनेपदेएकद्विबहु
प्रथमकण्डते कण्डेते कण्डन्ते
मध्यमकण्डसे कण्डेथे कण्डध्वे
उत्तमकण्डे कण्डावहे कण्डामहे


कर्मणिएकद्विबहु
प्रथमकण्ड्यते कण्ड्येते कण्ड्यन्ते
मध्यमकण्ड्यसे कण्ड्येथे कण्ड्यध्वे
उत्तमकण्ड्ये कण्ड्यावहे कण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकण्डत् अकण्डताम् अकण्डन्
मध्यमअकण्डः अकण्डतम् अकण्डत
उत्तमअकण्डम् अकण्डाव अकण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअकण्डत अकण्डेताम् अकण्डन्त
मध्यमअकण्डथाः अकण्डेथाम् अकण्डध्वम्
उत्तमअकण्डे अकण्डावहि अकण्डामहि


कर्मणिएकद्विबहु
प्रथमअकण्ड्यत अकण्ड्येताम् अकण्ड्यन्त
मध्यमअकण्ड्यथाः अकण्ड्येथाम् अकण्ड्यध्वम्
उत्तमअकण्ड्ये अकण्ड्यावहि अकण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकण्डेत् कण्डेताम् कण्डेयुः
मध्यमकण्डेः कण्डेतम् कण्डेत
उत्तमकण्डेयम् कण्डेव कण्डेम


आत्मनेपदेएकद्विबहु
प्रथमकण्डेत कण्डेयाताम् कण्डेरन्
मध्यमकण्डेथाः कण्डेयाथाम् कण्डेध्वम्
उत्तमकण्डेय कण्डेवहि कण्डेमहि


कर्मणिएकद्विबहु
प्रथमकण्ड्येत कण्ड्येयाताम् कण्ड्येरन्
मध्यमकण्ड्येथाः कण्ड्येयाथाम् कण्ड्येध्वम्
उत्तमकण्ड्येय कण्ड्येवहि कण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकण्डतु कण्डताम् कण्डन्तु
मध्यमकण्ड कण्डतम् कण्डत
उत्तमकण्डानि कण्डाव कण्डाम


आत्मनेपदेएकद्विबहु
प्रथमकण्डताम् कण्डेताम् कण्डन्ताम्
मध्यमकण्डस्व कण्डेथाम् कण्डध्वम्
उत्तमकण्डै कण्डावहै कण्डामहै


कर्मणिएकद्विबहु
प्रथमकण्ड्यताम् कण्ड्येताम् कण्ड्यन्ताम्
मध्यमकण्ड्यस्व कण्ड्येथाम् कण्ड्यध्वम्
उत्तमकण्ड्यै कण्ड्यावहै कण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकण्डिष्यति कण्डिष्यतः कण्डिष्यन्ति
मध्यमकण्डिष्यसि कण्डिष्यथः कण्डिष्यथ
उत्तमकण्डिष्यामि कण्डिष्यावः कण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकण्डिष्यते कण्डिष्येते कण्डिष्यन्ते
मध्यमकण्डिष्यसे कण्डिष्येथे कण्डिष्यध्वे
उत्तमकण्डिष्ये कण्डिष्यावहे कण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकण्डिता कण्डितारौ कण्डितारः
मध्यमकण्डितासि कण्डितास्थः कण्डितास्थ
उत्तमकण्डितास्मि कण्डितास्वः कण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकण्ड चकण्डतुः चकण्डुः
मध्यमचकण्डिथ चकण्डथुः चकण्ड
उत्तमचकण्ड चकण्डिव चकण्डिम


आत्मनेपदेएकद्विबहु
प्रथमचकण्डे चकण्डाते चकण्डिरे
मध्यमचकण्डिषे चकण्डाथे चकण्डिध्वे
उत्तमचकण्डे चकण्डिवहे चकण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकण्ड्यात् कण्ड्यास्ताम् कण्ड्यासुः
मध्यमकण्ड्याः कण्ड्यास्तम् कण्ड्यास्त
उत्तमकण्ड्यासम् कण्ड्यास्व कण्ड्यास्म

कृदन्त

क्त
कण्डित m. n. कण्डिता f.

क्तवतु
कण्डितवत् m. n. कण्डितवती f.

शतृ
कण्डत् m. n. कण्डन्ती f.

शानच्
कण्डमान m. n. कण्डमाना f.

शानच् कर्मणि
कण्ड्यमान m. n. कण्ड्यमाना f.

लुडादेश पर
कण्डिष्यत् m. n. कण्डिष्यन्ती f.

लुडादेश आत्म
कण्डिष्यमाण m. n. कण्डिष्यमाणा f.

तव्य
कण्डितव्य m. n. कण्डितव्या f.

यत्
कण्ड्य m. n. कण्ड्या f.

अनीयर्
कण्डनीय m. n. कण्डनीया f.

लिडादेश पर
चकण्ड्वस् m. n. चकण्डुषी f.

लिडादेश आत्म
चकण्डान m. n. चकण्डाना f.

अव्यय

तुमुन्
कण्डितुम्

क्त्वा
कण्डित्वा

ल्यप्
॰कण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria