Declension table of ?kaṇḍya

Deva

NeuterSingularDualPlural
Nominativekaṇḍyam kaṇḍye kaṇḍyāni
Vocativekaṇḍya kaṇḍye kaṇḍyāni
Accusativekaṇḍyam kaṇḍye kaṇḍyāni
Instrumentalkaṇḍyena kaṇḍyābhyām kaṇḍyaiḥ
Dativekaṇḍyāya kaṇḍyābhyām kaṇḍyebhyaḥ
Ablativekaṇḍyāt kaṇḍyābhyām kaṇḍyebhyaḥ
Genitivekaṇḍyasya kaṇḍyayoḥ kaṇḍyānām
Locativekaṇḍye kaṇḍyayoḥ kaṇḍyeṣu

Compound kaṇḍya -

Adverb -kaṇḍyam -kaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria