Declension table of ?kaṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativekaṇḍyamānaḥ kaṇḍyamānau kaṇḍyamānāḥ
Vocativekaṇḍyamāna kaṇḍyamānau kaṇḍyamānāḥ
Accusativekaṇḍyamānam kaṇḍyamānau kaṇḍyamānān
Instrumentalkaṇḍyamānena kaṇḍyamānābhyām kaṇḍyamānaiḥ kaṇḍyamānebhiḥ
Dativekaṇḍyamānāya kaṇḍyamānābhyām kaṇḍyamānebhyaḥ
Ablativekaṇḍyamānāt kaṇḍyamānābhyām kaṇḍyamānebhyaḥ
Genitivekaṇḍyamānasya kaṇḍyamānayoḥ kaṇḍyamānānām
Locativekaṇḍyamāne kaṇḍyamānayoḥ kaṇḍyamāneṣu

Compound kaṇḍyamāna -

Adverb -kaṇḍyamānam -kaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria