Declension table of ?kaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativekaṇḍanīyaḥ kaṇḍanīyau kaṇḍanīyāḥ
Vocativekaṇḍanīya kaṇḍanīyau kaṇḍanīyāḥ
Accusativekaṇḍanīyam kaṇḍanīyau kaṇḍanīyān
Instrumentalkaṇḍanīyena kaṇḍanīyābhyām kaṇḍanīyaiḥ kaṇḍanīyebhiḥ
Dativekaṇḍanīyāya kaṇḍanīyābhyām kaṇḍanīyebhyaḥ
Ablativekaṇḍanīyāt kaṇḍanīyābhyām kaṇḍanīyebhyaḥ
Genitivekaṇḍanīyasya kaṇḍanīyayoḥ kaṇḍanīyānām
Locativekaṇḍanīye kaṇḍanīyayoḥ kaṇḍanīyeṣu

Compound kaṇḍanīya -

Adverb -kaṇḍanīyam -kaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria