Declension table of ?cakaṇḍāna

Deva

MasculineSingularDualPlural
Nominativecakaṇḍānaḥ cakaṇḍānau cakaṇḍānāḥ
Vocativecakaṇḍāna cakaṇḍānau cakaṇḍānāḥ
Accusativecakaṇḍānam cakaṇḍānau cakaṇḍānān
Instrumentalcakaṇḍānena cakaṇḍānābhyām cakaṇḍānaiḥ cakaṇḍānebhiḥ
Dativecakaṇḍānāya cakaṇḍānābhyām cakaṇḍānebhyaḥ
Ablativecakaṇḍānāt cakaṇḍānābhyām cakaṇḍānebhyaḥ
Genitivecakaṇḍānasya cakaṇḍānayoḥ cakaṇḍānānām
Locativecakaṇḍāne cakaṇḍānayoḥ cakaṇḍāneṣu

Compound cakaṇḍāna -

Adverb -cakaṇḍānam -cakaṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria