Declension table of ?kaṇḍita

Deva

MasculineSingularDualPlural
Nominativekaṇḍitaḥ kaṇḍitau kaṇḍitāḥ
Vocativekaṇḍita kaṇḍitau kaṇḍitāḥ
Accusativekaṇḍitam kaṇḍitau kaṇḍitān
Instrumentalkaṇḍitena kaṇḍitābhyām kaṇḍitaiḥ kaṇḍitebhiḥ
Dativekaṇḍitāya kaṇḍitābhyām kaṇḍitebhyaḥ
Ablativekaṇḍitāt kaṇḍitābhyām kaṇḍitebhyaḥ
Genitivekaṇḍitasya kaṇḍitayoḥ kaṇḍitānām
Locativekaṇḍite kaṇḍitayoḥ kaṇḍiteṣu

Compound kaṇḍita -

Adverb -kaṇḍitam -kaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria