Declension table of ?kaṇḍitavya

Deva

NeuterSingularDualPlural
Nominativekaṇḍitavyam kaṇḍitavye kaṇḍitavyāni
Vocativekaṇḍitavya kaṇḍitavye kaṇḍitavyāni
Accusativekaṇḍitavyam kaṇḍitavye kaṇḍitavyāni
Instrumentalkaṇḍitavyena kaṇḍitavyābhyām kaṇḍitavyaiḥ
Dativekaṇḍitavyāya kaṇḍitavyābhyām kaṇḍitavyebhyaḥ
Ablativekaṇḍitavyāt kaṇḍitavyābhyām kaṇḍitavyebhyaḥ
Genitivekaṇḍitavyasya kaṇḍitavyayoḥ kaṇḍitavyānām
Locativekaṇḍitavye kaṇḍitavyayoḥ kaṇḍitavyeṣu

Compound kaṇḍitavya -

Adverb -kaṇḍitavyam -kaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria