Declension table of ?cakaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṇḍuṣī cakaṇḍuṣyau cakaṇḍuṣyaḥ
Vocativecakaṇḍuṣi cakaṇḍuṣyau cakaṇḍuṣyaḥ
Accusativecakaṇḍuṣīm cakaṇḍuṣyau cakaṇḍuṣīḥ
Instrumentalcakaṇḍuṣyā cakaṇḍuṣībhyām cakaṇḍuṣībhiḥ
Dativecakaṇḍuṣyai cakaṇḍuṣībhyām cakaṇḍuṣībhyaḥ
Ablativecakaṇḍuṣyāḥ cakaṇḍuṣībhyām cakaṇḍuṣībhyaḥ
Genitivecakaṇḍuṣyāḥ cakaṇḍuṣyoḥ cakaṇḍuṣīṇām
Locativecakaṇḍuṣyām cakaṇḍuṣyoḥ cakaṇḍuṣīṣu

Compound cakaṇḍuṣi - cakaṇḍuṣī -

Adverb -cakaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria