Declension table of ?kaṇḍya

Deva

MasculineSingularDualPlural
Nominativekaṇḍyaḥ kaṇḍyau kaṇḍyāḥ
Vocativekaṇḍya kaṇḍyau kaṇḍyāḥ
Accusativekaṇḍyam kaṇḍyau kaṇḍyān
Instrumentalkaṇḍyena kaṇḍyābhyām kaṇḍyaiḥ kaṇḍyebhiḥ
Dativekaṇḍyāya kaṇḍyābhyām kaṇḍyebhyaḥ
Ablativekaṇḍyāt kaṇḍyābhyām kaṇḍyebhyaḥ
Genitivekaṇḍyasya kaṇḍyayoḥ kaṇḍyānām
Locativekaṇḍye kaṇḍyayoḥ kaṇḍyeṣu

Compound kaṇḍya -

Adverb -kaṇḍyam -kaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria