Declension table of ?kaṇḍamāna

Deva

NeuterSingularDualPlural
Nominativekaṇḍamānam kaṇḍamāne kaṇḍamānāni
Vocativekaṇḍamāna kaṇḍamāne kaṇḍamānāni
Accusativekaṇḍamānam kaṇḍamāne kaṇḍamānāni
Instrumentalkaṇḍamānena kaṇḍamānābhyām kaṇḍamānaiḥ
Dativekaṇḍamānāya kaṇḍamānābhyām kaṇḍamānebhyaḥ
Ablativekaṇḍamānāt kaṇḍamānābhyām kaṇḍamānebhyaḥ
Genitivekaṇḍamānasya kaṇḍamānayoḥ kaṇḍamānānām
Locativekaṇḍamāne kaṇḍamānayoḥ kaṇḍamāneṣu

Compound kaṇḍamāna -

Adverb -kaṇḍamānam -kaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria