Declension table of ?kaṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṇḍiṣyamāṇā kaṇḍiṣyamāṇe kaṇḍiṣyamāṇāḥ
Vocativekaṇḍiṣyamāṇe kaṇḍiṣyamāṇe kaṇḍiṣyamāṇāḥ
Accusativekaṇḍiṣyamāṇām kaṇḍiṣyamāṇe kaṇḍiṣyamāṇāḥ
Instrumentalkaṇḍiṣyamāṇayā kaṇḍiṣyamāṇābhyām kaṇḍiṣyamāṇābhiḥ
Dativekaṇḍiṣyamāṇāyai kaṇḍiṣyamāṇābhyām kaṇḍiṣyamāṇābhyaḥ
Ablativekaṇḍiṣyamāṇāyāḥ kaṇḍiṣyamāṇābhyām kaṇḍiṣyamāṇābhyaḥ
Genitivekaṇḍiṣyamāṇāyāḥ kaṇḍiṣyamāṇayoḥ kaṇḍiṣyamāṇānām
Locativekaṇḍiṣyamāṇāyām kaṇḍiṣyamāṇayoḥ kaṇḍiṣyamāṇāsu

Adverb -kaṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria