Declension table of ?kaṇḍat

Deva

NeuterSingularDualPlural
Nominativekaṇḍat kaṇḍantī kaṇḍatī kaṇḍanti
Vocativekaṇḍat kaṇḍantī kaṇḍatī kaṇḍanti
Accusativekaṇḍat kaṇḍantī kaṇḍatī kaṇḍanti
Instrumentalkaṇḍatā kaṇḍadbhyām kaṇḍadbhiḥ
Dativekaṇḍate kaṇḍadbhyām kaṇḍadbhyaḥ
Ablativekaṇḍataḥ kaṇḍadbhyām kaṇḍadbhyaḥ
Genitivekaṇḍataḥ kaṇḍatoḥ kaṇḍatām
Locativekaṇḍati kaṇḍatoḥ kaṇḍatsu

Adverb -kaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria