Declension table of ?kaṇḍitavya

Deva

MasculineSingularDualPlural
Nominativekaṇḍitavyaḥ kaṇḍitavyau kaṇḍitavyāḥ
Vocativekaṇḍitavya kaṇḍitavyau kaṇḍitavyāḥ
Accusativekaṇḍitavyam kaṇḍitavyau kaṇḍitavyān
Instrumentalkaṇḍitavyena kaṇḍitavyābhyām kaṇḍitavyaiḥ kaṇḍitavyebhiḥ
Dativekaṇḍitavyāya kaṇḍitavyābhyām kaṇḍitavyebhyaḥ
Ablativekaṇḍitavyāt kaṇḍitavyābhyām kaṇḍitavyebhyaḥ
Genitivekaṇḍitavyasya kaṇḍitavyayoḥ kaṇḍitavyānām
Locativekaṇḍitavye kaṇḍitavyayoḥ kaṇḍitavyeṣu

Compound kaṇḍitavya -

Adverb -kaṇḍitavyam -kaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria