Declension table of ?kaṇḍitavat

Deva

MasculineSingularDualPlural
Nominativekaṇḍitavān kaṇḍitavantau kaṇḍitavantaḥ
Vocativekaṇḍitavan kaṇḍitavantau kaṇḍitavantaḥ
Accusativekaṇḍitavantam kaṇḍitavantau kaṇḍitavataḥ
Instrumentalkaṇḍitavatā kaṇḍitavadbhyām kaṇḍitavadbhiḥ
Dativekaṇḍitavate kaṇḍitavadbhyām kaṇḍitavadbhyaḥ
Ablativekaṇḍitavataḥ kaṇḍitavadbhyām kaṇḍitavadbhyaḥ
Genitivekaṇḍitavataḥ kaṇḍitavatoḥ kaṇḍitavatām
Locativekaṇḍitavati kaṇḍitavatoḥ kaṇḍitavatsu

Compound kaṇḍitavat -

Adverb -kaṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria