Conjugation tables of ?śvaṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvaṅgāmi śvaṅgāvaḥ śvaṅgāmaḥ
Secondśvaṅgasi śvaṅgathaḥ śvaṅgatha
Thirdśvaṅgati śvaṅgataḥ śvaṅganti


MiddleSingularDualPlural
Firstśvaṅge śvaṅgāvahe śvaṅgāmahe
Secondśvaṅgase śvaṅgethe śvaṅgadhve
Thirdśvaṅgate śvaṅgete śvaṅgante


PassiveSingularDualPlural
Firstśvaṅgye śvaṅgyāvahe śvaṅgyāmahe
Secondśvaṅgyase śvaṅgyethe śvaṅgyadhve
Thirdśvaṅgyate śvaṅgyete śvaṅgyante


Imperfect

ActiveSingularDualPlural
Firstaśvaṅgam aśvaṅgāva aśvaṅgāma
Secondaśvaṅgaḥ aśvaṅgatam aśvaṅgata
Thirdaśvaṅgat aśvaṅgatām aśvaṅgan


MiddleSingularDualPlural
Firstaśvaṅge aśvaṅgāvahi aśvaṅgāmahi
Secondaśvaṅgathāḥ aśvaṅgethām aśvaṅgadhvam
Thirdaśvaṅgata aśvaṅgetām aśvaṅganta


PassiveSingularDualPlural
Firstaśvaṅgye aśvaṅgyāvahi aśvaṅgyāmahi
Secondaśvaṅgyathāḥ aśvaṅgyethām aśvaṅgyadhvam
Thirdaśvaṅgyata aśvaṅgyetām aśvaṅgyanta


Optative

ActiveSingularDualPlural
Firstśvaṅgeyam śvaṅgeva śvaṅgema
Secondśvaṅgeḥ śvaṅgetam śvaṅgeta
Thirdśvaṅget śvaṅgetām śvaṅgeyuḥ


MiddleSingularDualPlural
Firstśvaṅgeya śvaṅgevahi śvaṅgemahi
Secondśvaṅgethāḥ śvaṅgeyāthām śvaṅgedhvam
Thirdśvaṅgeta śvaṅgeyātām śvaṅgeran


PassiveSingularDualPlural
Firstśvaṅgyeya śvaṅgyevahi śvaṅgyemahi
Secondśvaṅgyethāḥ śvaṅgyeyāthām śvaṅgyedhvam
Thirdśvaṅgyeta śvaṅgyeyātām śvaṅgyeran


Imperative

ActiveSingularDualPlural
Firstśvaṅgāni śvaṅgāva śvaṅgāma
Secondśvaṅga śvaṅgatam śvaṅgata
Thirdśvaṅgatu śvaṅgatām śvaṅgantu


MiddleSingularDualPlural
Firstśvaṅgai śvaṅgāvahai śvaṅgāmahai
Secondśvaṅgasva śvaṅgethām śvaṅgadhvam
Thirdśvaṅgatām śvaṅgetām śvaṅgantām


PassiveSingularDualPlural
Firstśvaṅgyai śvaṅgyāvahai śvaṅgyāmahai
Secondśvaṅgyasva śvaṅgyethām śvaṅgyadhvam
Thirdśvaṅgyatām śvaṅgyetām śvaṅgyantām


Future

ActiveSingularDualPlural
Firstśvaṅgiṣyāmi śvaṅgiṣyāvaḥ śvaṅgiṣyāmaḥ
Secondśvaṅgiṣyasi śvaṅgiṣyathaḥ śvaṅgiṣyatha
Thirdśvaṅgiṣyati śvaṅgiṣyataḥ śvaṅgiṣyanti


MiddleSingularDualPlural
Firstśvaṅgiṣye śvaṅgiṣyāvahe śvaṅgiṣyāmahe
Secondśvaṅgiṣyase śvaṅgiṣyethe śvaṅgiṣyadhve
Thirdśvaṅgiṣyate śvaṅgiṣyete śvaṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvaṅgitāsmi śvaṅgitāsvaḥ śvaṅgitāsmaḥ
Secondśvaṅgitāsi śvaṅgitāsthaḥ śvaṅgitāstha
Thirdśvaṅgitā śvaṅgitārau śvaṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvaṅga śaśvaṅgiva śaśvaṅgima
Secondśaśvaṅgitha śaśvaṅgathuḥ śaśvaṅga
Thirdśaśvaṅga śaśvaṅgatuḥ śaśvaṅguḥ


MiddleSingularDualPlural
Firstśaśvaṅge śaśvaṅgivahe śaśvaṅgimahe
Secondśaśvaṅgiṣe śaśvaṅgāthe śaśvaṅgidhve
Thirdśaśvaṅge śaśvaṅgāte śaśvaṅgire


Benedictive

ActiveSingularDualPlural
Firstśvaṅgyāsam śvaṅgyāsva śvaṅgyāsma
Secondśvaṅgyāḥ śvaṅgyāstam śvaṅgyāsta
Thirdśvaṅgyāt śvaṅgyāstām śvaṅgyāsuḥ

Participles

Past Passive Participle
śvaṅgita m. n. śvaṅgitā f.

Past Active Participle
śvaṅgitavat m. n. śvaṅgitavatī f.

Present Active Participle
śvaṅgat m. n. śvaṅgantī f.

Present Middle Participle
śvaṅgamāna m. n. śvaṅgamānā f.

Present Passive Participle
śvaṅgyamāna m. n. śvaṅgyamānā f.

Future Active Participle
śvaṅgiṣyat m. n. śvaṅgiṣyantī f.

Future Middle Participle
śvaṅgiṣyamāṇa m. n. śvaṅgiṣyamāṇā f.

Future Passive Participle
śvaṅgitavya m. n. śvaṅgitavyā f.

Future Passive Participle
śvaṅgya m. n. śvaṅgyā f.

Future Passive Participle
śvaṅganīya m. n. śvaṅganīyā f.

Perfect Active Participle
śaśvaṅgvas m. n. śaśvaṅguṣī f.

Perfect Middle Participle
śaśvaṅgāna m. n. śaśvaṅgānā f.

Indeclinable forms

Infinitive
śvaṅgitum

Absolutive
śvaṅgitvā

Absolutive
-śvaṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria