Declension table of ?śvaṅgiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvaṅgiṣyamāṇam śvaṅgiṣyamāṇe śvaṅgiṣyamāṇāni
Vocativeśvaṅgiṣyamāṇa śvaṅgiṣyamāṇe śvaṅgiṣyamāṇāni
Accusativeśvaṅgiṣyamāṇam śvaṅgiṣyamāṇe śvaṅgiṣyamāṇāni
Instrumentalśvaṅgiṣyamāṇena śvaṅgiṣyamāṇābhyām śvaṅgiṣyamāṇaiḥ
Dativeśvaṅgiṣyamāṇāya śvaṅgiṣyamāṇābhyām śvaṅgiṣyamāṇebhyaḥ
Ablativeśvaṅgiṣyamāṇāt śvaṅgiṣyamāṇābhyām śvaṅgiṣyamāṇebhyaḥ
Genitiveśvaṅgiṣyamāṇasya śvaṅgiṣyamāṇayoḥ śvaṅgiṣyamāṇānām
Locativeśvaṅgiṣyamāṇe śvaṅgiṣyamāṇayoḥ śvaṅgiṣyamāṇeṣu

Compound śvaṅgiṣyamāṇa -

Adverb -śvaṅgiṣyamāṇam -śvaṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria