Declension table of ?śvaṅganīya

Deva

NeuterSingularDualPlural
Nominativeśvaṅganīyam śvaṅganīye śvaṅganīyāni
Vocativeśvaṅganīya śvaṅganīye śvaṅganīyāni
Accusativeśvaṅganīyam śvaṅganīye śvaṅganīyāni
Instrumentalśvaṅganīyena śvaṅganīyābhyām śvaṅganīyaiḥ
Dativeśvaṅganīyāya śvaṅganīyābhyām śvaṅganīyebhyaḥ
Ablativeśvaṅganīyāt śvaṅganīyābhyām śvaṅganīyebhyaḥ
Genitiveśvaṅganīyasya śvaṅganīyayoḥ śvaṅganīyānām
Locativeśvaṅganīye śvaṅganīyayoḥ śvaṅganīyeṣu

Compound śvaṅganīya -

Adverb -śvaṅganīyam -śvaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria