Declension table of ?śvaṅgitā

Deva

FeminineSingularDualPlural
Nominativeśvaṅgitā śvaṅgite śvaṅgitāḥ
Vocativeśvaṅgite śvaṅgite śvaṅgitāḥ
Accusativeśvaṅgitām śvaṅgite śvaṅgitāḥ
Instrumentalśvaṅgitayā śvaṅgitābhyām śvaṅgitābhiḥ
Dativeśvaṅgitāyai śvaṅgitābhyām śvaṅgitābhyaḥ
Ablativeśvaṅgitāyāḥ śvaṅgitābhyām śvaṅgitābhyaḥ
Genitiveśvaṅgitāyāḥ śvaṅgitayoḥ śvaṅgitānām
Locativeśvaṅgitāyām śvaṅgitayoḥ śvaṅgitāsu

Adverb -śvaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria