Declension table of ?śvaṅganīyā

Deva

FeminineSingularDualPlural
Nominativeśvaṅganīyā śvaṅganīye śvaṅganīyāḥ
Vocativeśvaṅganīye śvaṅganīye śvaṅganīyāḥ
Accusativeśvaṅganīyām śvaṅganīye śvaṅganīyāḥ
Instrumentalśvaṅganīyayā śvaṅganīyābhyām śvaṅganīyābhiḥ
Dativeśvaṅganīyāyai śvaṅganīyābhyām śvaṅganīyābhyaḥ
Ablativeśvaṅganīyāyāḥ śvaṅganīyābhyām śvaṅganīyābhyaḥ
Genitiveśvaṅganīyāyāḥ śvaṅganīyayoḥ śvaṅganīyānām
Locativeśvaṅganīyāyām śvaṅganīyayoḥ śvaṅganīyāsu

Adverb -śvaṅganīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria