Declension table of ?śvaṅgitavyā

Deva

FeminineSingularDualPlural
Nominativeśvaṅgitavyā śvaṅgitavye śvaṅgitavyāḥ
Vocativeśvaṅgitavye śvaṅgitavye śvaṅgitavyāḥ
Accusativeśvaṅgitavyām śvaṅgitavye śvaṅgitavyāḥ
Instrumentalśvaṅgitavyayā śvaṅgitavyābhyām śvaṅgitavyābhiḥ
Dativeśvaṅgitavyāyai śvaṅgitavyābhyām śvaṅgitavyābhyaḥ
Ablativeśvaṅgitavyāyāḥ śvaṅgitavyābhyām śvaṅgitavyābhyaḥ
Genitiveśvaṅgitavyāyāḥ śvaṅgitavyayoḥ śvaṅgitavyānām
Locativeśvaṅgitavyāyām śvaṅgitavyayoḥ śvaṅgitavyāsu

Adverb -śvaṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria