Declension table of ?śvaṅgitavatī

Deva

FeminineSingularDualPlural
Nominativeśvaṅgitavatī śvaṅgitavatyau śvaṅgitavatyaḥ
Vocativeśvaṅgitavati śvaṅgitavatyau śvaṅgitavatyaḥ
Accusativeśvaṅgitavatīm śvaṅgitavatyau śvaṅgitavatīḥ
Instrumentalśvaṅgitavatyā śvaṅgitavatībhyām śvaṅgitavatībhiḥ
Dativeśvaṅgitavatyai śvaṅgitavatībhyām śvaṅgitavatībhyaḥ
Ablativeśvaṅgitavatyāḥ śvaṅgitavatībhyām śvaṅgitavatībhyaḥ
Genitiveśvaṅgitavatyāḥ śvaṅgitavatyoḥ śvaṅgitavatīnām
Locativeśvaṅgitavatyām śvaṅgitavatyoḥ śvaṅgitavatīṣu

Compound śvaṅgitavati - śvaṅgitavatī -

Adverb -śvaṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria