Declension table of ?śvaṅgamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṅgamānaḥ śvaṅgamānau śvaṅgamānāḥ
Vocativeśvaṅgamāna śvaṅgamānau śvaṅgamānāḥ
Accusativeśvaṅgamānam śvaṅgamānau śvaṅgamānān
Instrumentalśvaṅgamānena śvaṅgamānābhyām śvaṅgamānaiḥ śvaṅgamānebhiḥ
Dativeśvaṅgamānāya śvaṅgamānābhyām śvaṅgamānebhyaḥ
Ablativeśvaṅgamānāt śvaṅgamānābhyām śvaṅgamānebhyaḥ
Genitiveśvaṅgamānasya śvaṅgamānayoḥ śvaṅgamānānām
Locativeśvaṅgamāne śvaṅgamānayoḥ śvaṅgamāneṣu

Compound śvaṅgamāna -

Adverb -śvaṅgamānam -śvaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria