Declension table of ?śvaṅgita

Deva

MasculineSingularDualPlural
Nominativeśvaṅgitaḥ śvaṅgitau śvaṅgitāḥ
Vocativeśvaṅgita śvaṅgitau śvaṅgitāḥ
Accusativeśvaṅgitam śvaṅgitau śvaṅgitān
Instrumentalśvaṅgitena śvaṅgitābhyām śvaṅgitaiḥ śvaṅgitebhiḥ
Dativeśvaṅgitāya śvaṅgitābhyām śvaṅgitebhyaḥ
Ablativeśvaṅgitāt śvaṅgitābhyām śvaṅgitebhyaḥ
Genitiveśvaṅgitasya śvaṅgitayoḥ śvaṅgitānām
Locativeśvaṅgite śvaṅgitayoḥ śvaṅgiteṣu

Compound śvaṅgita -

Adverb -śvaṅgitam -śvaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria