Declension table of ?śvaṅganīya

Deva

MasculineSingularDualPlural
Nominativeśvaṅganīyaḥ śvaṅganīyau śvaṅganīyāḥ
Vocativeśvaṅganīya śvaṅganīyau śvaṅganīyāḥ
Accusativeśvaṅganīyam śvaṅganīyau śvaṅganīyān
Instrumentalśvaṅganīyena śvaṅganīyābhyām śvaṅganīyaiḥ śvaṅganīyebhiḥ
Dativeśvaṅganīyāya śvaṅganīyābhyām śvaṅganīyebhyaḥ
Ablativeśvaṅganīyāt śvaṅganīyābhyām śvaṅganīyebhyaḥ
Genitiveśvaṅganīyasya śvaṅganīyayoḥ śvaṅganīyānām
Locativeśvaṅganīye śvaṅganīyayoḥ śvaṅganīyeṣu

Compound śvaṅganīya -

Adverb -śvaṅganīyam -śvaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria