Declension table of ?śvaṅgamāna

Deva

NeuterSingularDualPlural
Nominativeśvaṅgamānam śvaṅgamāne śvaṅgamānāni
Vocativeśvaṅgamāna śvaṅgamāne śvaṅgamānāni
Accusativeśvaṅgamānam śvaṅgamāne śvaṅgamānāni
Instrumentalśvaṅgamānena śvaṅgamānābhyām śvaṅgamānaiḥ
Dativeśvaṅgamānāya śvaṅgamānābhyām śvaṅgamānebhyaḥ
Ablativeśvaṅgamānāt śvaṅgamānābhyām śvaṅgamānebhyaḥ
Genitiveśvaṅgamānasya śvaṅgamānayoḥ śvaṅgamānānām
Locativeśvaṅgamāne śvaṅgamānayoḥ śvaṅgamāneṣu

Compound śvaṅgamāna -

Adverb -śvaṅgamānam -śvaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria