Declension table of ?śvaṅgitavat

Deva

NeuterSingularDualPlural
Nominativeśvaṅgitavat śvaṅgitavantī śvaṅgitavatī śvaṅgitavanti
Vocativeśvaṅgitavat śvaṅgitavantī śvaṅgitavatī śvaṅgitavanti
Accusativeśvaṅgitavat śvaṅgitavantī śvaṅgitavatī śvaṅgitavanti
Instrumentalśvaṅgitavatā śvaṅgitavadbhyām śvaṅgitavadbhiḥ
Dativeśvaṅgitavate śvaṅgitavadbhyām śvaṅgitavadbhyaḥ
Ablativeśvaṅgitavataḥ śvaṅgitavadbhyām śvaṅgitavadbhyaḥ
Genitiveśvaṅgitavataḥ śvaṅgitavatoḥ śvaṅgitavatām
Locativeśvaṅgitavati śvaṅgitavatoḥ śvaṅgitavatsu

Adverb -śvaṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria