Declension table of ?śvaṅgantī

Deva

FeminineSingularDualPlural
Nominativeśvaṅgantī śvaṅgantyau śvaṅgantyaḥ
Vocativeśvaṅganti śvaṅgantyau śvaṅgantyaḥ
Accusativeśvaṅgantīm śvaṅgantyau śvaṅgantīḥ
Instrumentalśvaṅgantyā śvaṅgantībhyām śvaṅgantībhiḥ
Dativeśvaṅgantyai śvaṅgantībhyām śvaṅgantībhyaḥ
Ablativeśvaṅgantyāḥ śvaṅgantībhyām śvaṅgantībhyaḥ
Genitiveśvaṅgantyāḥ śvaṅgantyoḥ śvaṅgantīnām
Locativeśvaṅgantyām śvaṅgantyoḥ śvaṅgantīṣu

Compound śvaṅganti - śvaṅgantī -

Adverb -śvaṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria