Declension table of ?śvaṅgita

Deva

NeuterSingularDualPlural
Nominativeśvaṅgitam śvaṅgite śvaṅgitāni
Vocativeśvaṅgita śvaṅgite śvaṅgitāni
Accusativeśvaṅgitam śvaṅgite śvaṅgitāni
Instrumentalśvaṅgitena śvaṅgitābhyām śvaṅgitaiḥ
Dativeśvaṅgitāya śvaṅgitābhyām śvaṅgitebhyaḥ
Ablativeśvaṅgitāt śvaṅgitābhyām śvaṅgitebhyaḥ
Genitiveśvaṅgitasya śvaṅgitayoḥ śvaṅgitānām
Locativeśvaṅgite śvaṅgitayoḥ śvaṅgiteṣu

Compound śvaṅgita -

Adverb -śvaṅgitam -śvaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria