Declension table of ?śvaṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvaṅgiṣyantī śvaṅgiṣyantyau śvaṅgiṣyantyaḥ
Vocativeśvaṅgiṣyanti śvaṅgiṣyantyau śvaṅgiṣyantyaḥ
Accusativeśvaṅgiṣyantīm śvaṅgiṣyantyau śvaṅgiṣyantīḥ
Instrumentalśvaṅgiṣyantyā śvaṅgiṣyantībhyām śvaṅgiṣyantībhiḥ
Dativeśvaṅgiṣyantyai śvaṅgiṣyantībhyām śvaṅgiṣyantībhyaḥ
Ablativeśvaṅgiṣyantyāḥ śvaṅgiṣyantībhyām śvaṅgiṣyantībhyaḥ
Genitiveśvaṅgiṣyantyāḥ śvaṅgiṣyantyoḥ śvaṅgiṣyantīnām
Locativeśvaṅgiṣyantyām śvaṅgiṣyantyoḥ śvaṅgiṣyantīṣu

Compound śvaṅgiṣyanti - śvaṅgiṣyantī -

Adverb -śvaṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria