Declension table of ?śaśvaṅgvas

Deva

NeuterSingularDualPlural
Nominativeśaśvaṅgvat śaśvaṅguṣī śaśvaṅgvāṃsi
Vocativeśaśvaṅgvat śaśvaṅguṣī śaśvaṅgvāṃsi
Accusativeśaśvaṅgvat śaśvaṅguṣī śaśvaṅgvāṃsi
Instrumentalśaśvaṅguṣā śaśvaṅgvadbhyām śaśvaṅgvadbhiḥ
Dativeśaśvaṅguṣe śaśvaṅgvadbhyām śaśvaṅgvadbhyaḥ
Ablativeśaśvaṅguṣaḥ śaśvaṅgvadbhyām śaśvaṅgvadbhyaḥ
Genitiveśaśvaṅguṣaḥ śaśvaṅguṣoḥ śaśvaṅguṣām
Locativeśaśvaṅguṣi śaśvaṅguṣoḥ śaśvaṅgvatsu

Compound śaśvaṅgvat -

Adverb -śaśvaṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria