Declension table of ?śaśvaṅgvas

Deva

MasculineSingularDualPlural
Nominativeśaśvaṅgvān śaśvaṅgvāṃsau śaśvaṅgvāṃsaḥ
Vocativeśaśvaṅgvan śaśvaṅgvāṃsau śaśvaṅgvāṃsaḥ
Accusativeśaśvaṅgvāṃsam śaśvaṅgvāṃsau śaśvaṅguṣaḥ
Instrumentalśaśvaṅguṣā śaśvaṅgvadbhyām śaśvaṅgvadbhiḥ
Dativeśaśvaṅguṣe śaśvaṅgvadbhyām śaśvaṅgvadbhyaḥ
Ablativeśaśvaṅguṣaḥ śaśvaṅgvadbhyām śaśvaṅgvadbhyaḥ
Genitiveśaśvaṅguṣaḥ śaśvaṅguṣoḥ śaśvaṅguṣām
Locativeśaśvaṅguṣi śaśvaṅguṣoḥ śaśvaṅgvatsu

Compound śaśvaṅgvat -

Adverb -śaśvaṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria