Declension table of ?śvaṅgamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṅgamānā śvaṅgamāne śvaṅgamānāḥ
Vocativeśvaṅgamāne śvaṅgamāne śvaṅgamānāḥ
Accusativeśvaṅgamānām śvaṅgamāne śvaṅgamānāḥ
Instrumentalśvaṅgamānayā śvaṅgamānābhyām śvaṅgamānābhiḥ
Dativeśvaṅgamānāyai śvaṅgamānābhyām śvaṅgamānābhyaḥ
Ablativeśvaṅgamānāyāḥ śvaṅgamānābhyām śvaṅgamānābhyaḥ
Genitiveśvaṅgamānāyāḥ śvaṅgamānayoḥ śvaṅgamānānām
Locativeśvaṅgamānāyām śvaṅgamānayoḥ śvaṅgamānāsu

Adverb -śvaṅgamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria