Declension table of ?śvaṅgat

Deva

NeuterSingularDualPlural
Nominativeśvaṅgat śvaṅgantī śvaṅgatī śvaṅganti
Vocativeśvaṅgat śvaṅgantī śvaṅgatī śvaṅganti
Accusativeśvaṅgat śvaṅgantī śvaṅgatī śvaṅganti
Instrumentalśvaṅgatā śvaṅgadbhyām śvaṅgadbhiḥ
Dativeśvaṅgate śvaṅgadbhyām śvaṅgadbhyaḥ
Ablativeśvaṅgataḥ śvaṅgadbhyām śvaṅgadbhyaḥ
Genitiveśvaṅgataḥ śvaṅgatoḥ śvaṅgatām
Locativeśvaṅgati śvaṅgatoḥ śvaṅgatsu

Adverb -śvaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria