Declension table of ?śvaṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvaṅgiṣyan śvaṅgiṣyantau śvaṅgiṣyantaḥ
Vocativeśvaṅgiṣyan śvaṅgiṣyantau śvaṅgiṣyantaḥ
Accusativeśvaṅgiṣyantam śvaṅgiṣyantau śvaṅgiṣyataḥ
Instrumentalśvaṅgiṣyatā śvaṅgiṣyadbhyām śvaṅgiṣyadbhiḥ
Dativeśvaṅgiṣyate śvaṅgiṣyadbhyām śvaṅgiṣyadbhyaḥ
Ablativeśvaṅgiṣyataḥ śvaṅgiṣyadbhyām śvaṅgiṣyadbhyaḥ
Genitiveśvaṅgiṣyataḥ śvaṅgiṣyatoḥ śvaṅgiṣyatām
Locativeśvaṅgiṣyati śvaṅgiṣyatoḥ śvaṅgiṣyatsu

Compound śvaṅgiṣyat -

Adverb -śvaṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria