Conjugation tables of vac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvacmi
Secondvakṣi
Thirdvakti


PassiveSingularDualPlural
Firstucye ucyāvahe ucyāmahe
Seconducyase ucyethe ucyadhve
Thirducyate ucyete ucyante


Imperfect

ActiveSingularDualPlural
Firstavacam avacva avacma
Secondavak avaktam avakta
Thirdavak avaktām avacan


PassiveSingularDualPlural
Firstaucye aucyāvahi aucyāmahi
Secondaucyathāḥ aucyethām aucyadhvam
Thirdaucyata aucyetām aucyanta


Optative

ActiveSingularDualPlural
Firstvacyām vacyāva vacyāma
Secondvacyāḥ vacyātam vacyāta
Thirdvacyāt vacyātām vacyuḥ


PassiveSingularDualPlural
Firstucyeya ucyevahi ucyemahi
Seconducyethāḥ ucyeyāthām ucyedhvam
Thirducyeta ucyeyātām ucyeran


Imperative

ActiveSingularDualPlural
Firstvacāni vacāva vacāma
Secondvoci vagdhi vaktam vakta
Thirdvocatu vaktu vaktām vacantu


PassiveSingularDualPlural
Firstucyai ucyāvahai ucyāmahai
Seconducyasva ucyethām ucyadhvam
Thirducyatām ucyetām ucyantām


Future

ActiveSingularDualPlural
Firstvakṣyāmi vakṣyāvaḥ vakṣyāmaḥ
Secondvakṣyasi vakṣyathaḥ vakṣyatha
Thirdvakṣyati vakṣyataḥ vakṣyanti


MiddleSingularDualPlural
Firstvakṣye vakṣyāvahe vakṣyāmahe
Secondvakṣyase vakṣyethe vakṣyadhve
Thirdvakṣyate vakṣyete vakṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaktāsmi vaktāsvaḥ vaktāsmaḥ
Secondvaktāsi vaktāsthaḥ vaktāstha
Thirdvaktā vaktārau vaktāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāca uvaca ūciva ūcima
Seconduvacitha uvaktha ūcathuḥ ūca
Thirduvāca ūcatuḥ ūcuḥ


MiddleSingularDualPlural
Firstūce ūcivahe ūcimahe
Secondūciṣe ūcāthe ūcidhve
Thirdūce ūcāte ūcire


Aorist

ActiveSingularDualPlural
Firstavocam avocāva avocāma
Secondavocaḥ avocatam avocata
Thirdavocat avocatām avocan


MiddleSingularDualPlural
Firstavoce avocāvahi avocāmahi
Secondavocathāḥ avocethām avocadhvam
Thirdavocata avocetām avocanta


PassiveSingularDualPlural
First
Second
Thirdavoci avāci


Injunctive

ActiveSingularDualPlural
Firstvocam vocāva vocāma
Secondvocaḥ vocatam vocata
Thirdvocat vocatām vocan


MiddleSingularDualPlural
Firstvoce vocāvahi vocāmahi
Secondvocathāḥ vocethām vocadhvam
Thirdvocata vocetām vocanta


Benedictive

ActiveSingularDualPlural
Firstucyāsam ucyāsva ucyāsma
Seconducyāḥ ucyāstam ucyāsta
Thirducyāt ucyāstām ucyāsuḥ

Participles

Past Passive Participle
ukta m. n. uktā f.

Past Active Participle
uktavat m. n. uktavatī f.

Present Active Participle
vacat m. n. vacatī f.

Present Passive Participle
ucyamāna m. n. ucyamānā f.

Future Active Participle
vakṣyat m. n. vakṣyantī f.

Future Middle Participle
vakṣyamāṇa m. n. vakṣyamāṇā f.

Future Passive Participle
vaktavya m. n. vaktavyā f.

Future Passive Participle
vākya m. n. vākyā f.

Future Passive Participle
vacanīya m. n. vacanīyā f.

Perfect Active Participle
ūcivas m. n. ūcuṣī f.

Perfect Middle Participle
ūcāna m. n. ūcānā f.

Indeclinable forms

Infinitive
vaktum

Absolutive
uktvā

Absolutive
-ucya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvācayāmi vācayāvaḥ vācayāmaḥ
Secondvācayasi vācayathaḥ vācayatha
Thirdvācayati vācayataḥ vācayanti


MiddleSingularDualPlural
Firstvācaye vācayāvahe vācayāmahe
Secondvācayase vācayethe vācayadhve
Thirdvācayate vācayete vācayante


PassiveSingularDualPlural
Firstvācye vācyāvahe vācyāmahe
Secondvācyase vācyethe vācyadhve
Thirdvācyate vācyete vācyante


Imperfect

ActiveSingularDualPlural
Firstavācayam avācayāva avācayāma
Secondavācayaḥ avācayatam avācayata
Thirdavācayat avācayatām avācayan


MiddleSingularDualPlural
Firstavācaye avācayāvahi avācayāmahi
Secondavācayathāḥ avācayethām avācayadhvam
Thirdavācayata avācayetām avācayanta


PassiveSingularDualPlural
Firstavācye avācyāvahi avācyāmahi
Secondavācyathāḥ avācyethām avācyadhvam
Thirdavācyata avācyetām avācyanta


Optative

ActiveSingularDualPlural
Firstvācayeyam vācayeva vācayema
Secondvācayeḥ vācayetam vācayeta
Thirdvācayet vācayetām vācayeyuḥ


MiddleSingularDualPlural
Firstvācayeya vācayevahi vācayemahi
Secondvācayethāḥ vācayeyāthām vācayedhvam
Thirdvācayeta vācayeyātām vācayeran


PassiveSingularDualPlural
Firstvācyeya vācyevahi vācyemahi
Secondvācyethāḥ vācyeyāthām vācyedhvam
Thirdvācyeta vācyeyātām vācyeran


Imperative

ActiveSingularDualPlural
Firstvācayāni vācayāva vācayāma
Secondvācaya vācayatam vācayata
Thirdvācayatu vācayatām vācayantu


MiddleSingularDualPlural
Firstvācayai vācayāvahai vācayāmahai
Secondvācayasva vācayethām vācayadhvam
Thirdvācayatām vācayetām vācayantām


PassiveSingularDualPlural
Firstvācyai vācyāvahai vācyāmahai
Secondvācyasva vācyethām vācyadhvam
Thirdvācyatām vācyetām vācyantām


Future

ActiveSingularDualPlural
Firstvācayiṣyāmi vācayiṣyāvaḥ vācayiṣyāmaḥ
Secondvācayiṣyasi vācayiṣyathaḥ vācayiṣyatha
Thirdvācayiṣyati vācayiṣyataḥ vācayiṣyanti


MiddleSingularDualPlural
Firstvācayiṣye vācayiṣyāvahe vācayiṣyāmahe
Secondvācayiṣyase vācayiṣyethe vācayiṣyadhve
Thirdvācayiṣyate vācayiṣyete vācayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvācayitāsmi vācayitāsvaḥ vācayitāsmaḥ
Secondvācayitāsi vācayitāsthaḥ vācayitāstha
Thirdvācayitā vācayitārau vācayitāraḥ

Participles

Past Passive Participle
vācita m. n. vācitā f.

Past Active Participle
vācitavat m. n. vācitavatī f.

Present Active Participle
vācayat m. n. vācayantī f.

Present Middle Participle
vācayamāna m. n. vācayamānā f.

Present Passive Participle
vācyamāna m. n. vācyamānā f.

Future Active Participle
vācayiṣyat m. n. vācayiṣyantī f.

Future Middle Participle
vācayiṣyamāṇa m. n. vācayiṣyamāṇā f.

Future Passive Participle
vācya m. n. vācyā f.

Future Passive Participle
vācanīya m. n. vācanīyā f.

Future Passive Participle
vācayitavya m. n. vācayitavyā f.

Indeclinable forms

Infinitive
vācayitum

Absolutive
vācayitvā

Absolutive
-vācya

Periphrastic Perfect
vācayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstvivakṣāmi vivakṣāvaḥ vivakṣāmaḥ
Secondvivakṣasi vivakṣathaḥ vivakṣatha
Thirdvivakṣati vivakṣataḥ vivakṣanti


PassiveSingularDualPlural
Firstvivakṣye vivakṣyāvahe vivakṣyāmahe
Secondvivakṣyase vivakṣyethe vivakṣyadhve
Thirdvivakṣyate vivakṣyete vivakṣyante


Imperfect

ActiveSingularDualPlural
Firstavivakṣam avivakṣāva avivakṣāma
Secondavivakṣaḥ avivakṣatam avivakṣata
Thirdavivakṣat avivakṣatām avivakṣan


PassiveSingularDualPlural
Firstavivakṣye avivakṣyāvahi avivakṣyāmahi
Secondavivakṣyathāḥ avivakṣyethām avivakṣyadhvam
Thirdavivakṣyata avivakṣyetām avivakṣyanta


Optative

ActiveSingularDualPlural
Firstvivakṣeyam vivakṣeva vivakṣema
Secondvivakṣeḥ vivakṣetam vivakṣeta
Thirdvivakṣet vivakṣetām vivakṣeyuḥ


PassiveSingularDualPlural
Firstvivakṣyeya vivakṣyevahi vivakṣyemahi
Secondvivakṣyethāḥ vivakṣyeyāthām vivakṣyedhvam
Thirdvivakṣyeta vivakṣyeyātām vivakṣyeran


Imperative

ActiveSingularDualPlural
Firstvivakṣāṇi vivakṣāva vivakṣāma
Secondvivakṣa vivakṣatam vivakṣata
Thirdvivakṣatu vivakṣatām vivakṣantu


PassiveSingularDualPlural
Firstvivakṣyai vivakṣyāvahai vivakṣyāmahai
Secondvivakṣyasva vivakṣyethām vivakṣyadhvam
Thirdvivakṣyatām vivakṣyetām vivakṣyantām


Future

ActiveSingularDualPlural
Firstvivakṣyāmi vivakṣyāvaḥ vivakṣyāmaḥ
Secondvivakṣyasi vivakṣyathaḥ vivakṣyatha
Thirdvivakṣyati vivakṣyataḥ vivakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvivakṣitāsmi vivakṣitāsvaḥ vivakṣitāsmaḥ
Secondvivakṣitāsi vivakṣitāsthaḥ vivakṣitāstha
Thirdvivakṣitā vivakṣitārau vivakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivivakṣa vivivakṣiva vivivakṣima
Secondvivivakṣitha vivivakṣathuḥ vivivakṣa
Thirdvivivakṣa vivivakṣatuḥ vivivakṣuḥ

Participles

Past Passive Participle
vivakṣita m. n. vivakṣitā f.

Past Active Participle
vivakṣitavat m. n. vivakṣitavatī f.

Present Active Participle
vivakṣat m. n. vivakṣantī f.

Present Passive Participle
vivakṣyamāṇa m. n. vivakṣyamāṇā f.

Future Active Participle
vivakṣyat m. n. vivakṣyantī f.

Future Passive Participle
vivakṣaṇīya m. n. vivakṣaṇīyā f.

Future Passive Participle
vivakṣya m. n. vivakṣyā f.

Future Passive Participle
vivakṣitavya m. n. vivakṣitavyā f.

Perfect Active Participle
vivivakṣvas m. n. vivivakṣuṣī f.

Indeclinable forms

Infinitive
vivakṣitum

Absolutive
vivakṣitvā

Absolutive
-vivakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria