Declension table of ?vivakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevivakṣaṇīyā vivakṣaṇīye vivakṣaṇīyāḥ
Vocativevivakṣaṇīye vivakṣaṇīye vivakṣaṇīyāḥ
Accusativevivakṣaṇīyām vivakṣaṇīye vivakṣaṇīyāḥ
Instrumentalvivakṣaṇīyayā vivakṣaṇīyābhyām vivakṣaṇīyābhiḥ
Dativevivakṣaṇīyāyai vivakṣaṇīyābhyām vivakṣaṇīyābhyaḥ
Ablativevivakṣaṇīyāyāḥ vivakṣaṇīyābhyām vivakṣaṇīyābhyaḥ
Genitivevivakṣaṇīyāyāḥ vivakṣaṇīyayoḥ vivakṣaṇīyānām
Locativevivakṣaṇīyāyām vivakṣaṇīyayoḥ vivakṣaṇīyāsu

Adverb -vivakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria