Declension table of ?vivakṣitavatī

Deva

FeminineSingularDualPlural
Nominativevivakṣitavatī vivakṣitavatyau vivakṣitavatyaḥ
Vocativevivakṣitavati vivakṣitavatyau vivakṣitavatyaḥ
Accusativevivakṣitavatīm vivakṣitavatyau vivakṣitavatīḥ
Instrumentalvivakṣitavatyā vivakṣitavatībhyām vivakṣitavatībhiḥ
Dativevivakṣitavatyai vivakṣitavatībhyām vivakṣitavatībhyaḥ
Ablativevivakṣitavatyāḥ vivakṣitavatībhyām vivakṣitavatībhyaḥ
Genitivevivakṣitavatyāḥ vivakṣitavatyoḥ vivakṣitavatīnām
Locativevivakṣitavatyām vivakṣitavatyoḥ vivakṣitavatīṣu

Compound vivakṣitavati - vivakṣitavatī -

Adverb -vivakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria