Declension table of vaktavya

Deva

MasculineSingularDualPlural
Nominativevaktavyaḥ vaktavyau vaktavyāḥ
Vocativevaktavya vaktavyau vaktavyāḥ
Accusativevaktavyam vaktavyau vaktavyān
Instrumentalvaktavyena vaktavyābhyām vaktavyaiḥ vaktavyebhiḥ
Dativevaktavyāya vaktavyābhyām vaktavyebhyaḥ
Ablativevaktavyāt vaktavyābhyām vaktavyebhyaḥ
Genitivevaktavyasya vaktavyayoḥ vaktavyānām
Locativevaktavye vaktavyayoḥ vaktavyeṣu

Compound vaktavya -

Adverb -vaktavyam -vaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria