Declension table of ?vācayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevācayiṣyamāṇam vācayiṣyamāṇe vācayiṣyamāṇāni
Vocativevācayiṣyamāṇa vācayiṣyamāṇe vācayiṣyamāṇāni
Accusativevācayiṣyamāṇam vācayiṣyamāṇe vācayiṣyamāṇāni
Instrumentalvācayiṣyamāṇena vācayiṣyamāṇābhyām vācayiṣyamāṇaiḥ
Dativevācayiṣyamāṇāya vācayiṣyamāṇābhyām vācayiṣyamāṇebhyaḥ
Ablativevācayiṣyamāṇāt vācayiṣyamāṇābhyām vācayiṣyamāṇebhyaḥ
Genitivevācayiṣyamāṇasya vācayiṣyamāṇayoḥ vācayiṣyamāṇānām
Locativevācayiṣyamāṇe vācayiṣyamāṇayoḥ vācayiṣyamāṇeṣu

Compound vācayiṣyamāṇa -

Adverb -vācayiṣyamāṇam -vācayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria