Declension table of ?vivakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevivakṣyamāṇam vivakṣyamāṇe vivakṣyamāṇāni
Vocativevivakṣyamāṇa vivakṣyamāṇe vivakṣyamāṇāni
Accusativevivakṣyamāṇam vivakṣyamāṇe vivakṣyamāṇāni
Instrumentalvivakṣyamāṇena vivakṣyamāṇābhyām vivakṣyamāṇaiḥ
Dativevivakṣyamāṇāya vivakṣyamāṇābhyām vivakṣyamāṇebhyaḥ
Ablativevivakṣyamāṇāt vivakṣyamāṇābhyām vivakṣyamāṇebhyaḥ
Genitivevivakṣyamāṇasya vivakṣyamāṇayoḥ vivakṣyamāṇānām
Locativevivakṣyamāṇe vivakṣyamāṇayoḥ vivakṣyamāṇeṣu

Compound vivakṣyamāṇa -

Adverb -vivakṣyamāṇam -vivakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria