Declension table of ?vācyamāna

Deva

NeuterSingularDualPlural
Nominativevācyamānam vācyamāne vācyamānāni
Vocativevācyamāna vācyamāne vācyamānāni
Accusativevācyamānam vācyamāne vācyamānāni
Instrumentalvācyamānena vācyamānābhyām vācyamānaiḥ
Dativevācyamānāya vācyamānābhyām vācyamānebhyaḥ
Ablativevācyamānāt vācyamānābhyām vācyamānebhyaḥ
Genitivevācyamānasya vācyamānayoḥ vācyamānānām
Locativevācyamāne vācyamānayoḥ vācyamāneṣu

Compound vācyamāna -

Adverb -vācyamānam -vācyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria