Declension table of ?vivakṣya

Deva

NeuterSingularDualPlural
Nominativevivakṣyam vivakṣye vivakṣyāṇi
Vocativevivakṣya vivakṣye vivakṣyāṇi
Accusativevivakṣyam vivakṣye vivakṣyāṇi
Instrumentalvivakṣyeṇa vivakṣyābhyām vivakṣyaiḥ
Dativevivakṣyāya vivakṣyābhyām vivakṣyebhyaḥ
Ablativevivakṣyāt vivakṣyābhyām vivakṣyebhyaḥ
Genitivevivakṣyasya vivakṣyayoḥ vivakṣyāṇām
Locativevivakṣye vivakṣyayoḥ vivakṣyeṣu

Compound vivakṣya -

Adverb -vivakṣyam -vivakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria