Declension table of ?vācanīya

Deva

NeuterSingularDualPlural
Nominativevācanīyam vācanīye vācanīyāni
Vocativevācanīya vācanīye vācanīyāni
Accusativevācanīyam vācanīye vācanīyāni
Instrumentalvācanīyena vācanīyābhyām vācanīyaiḥ
Dativevācanīyāya vācanīyābhyām vācanīyebhyaḥ
Ablativevācanīyāt vācanīyābhyām vācanīyebhyaḥ
Genitivevācanīyasya vācanīyayoḥ vācanīyānām
Locativevācanīye vācanīyayoḥ vācanīyeṣu

Compound vācanīya -

Adverb -vācanīyam -vācanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria