Declension table of ?vācitavat

Deva

NeuterSingularDualPlural
Nominativevācitavat vācitavantī vācitavatī vācitavanti
Vocativevācitavat vācitavantī vācitavatī vācitavanti
Accusativevācitavat vācitavantī vācitavatī vācitavanti
Instrumentalvācitavatā vācitavadbhyām vācitavadbhiḥ
Dativevācitavate vācitavadbhyām vācitavadbhyaḥ
Ablativevācitavataḥ vācitavadbhyām vācitavadbhyaḥ
Genitivevācitavataḥ vācitavatoḥ vācitavatām
Locativevācitavati vācitavatoḥ vācitavatsu

Adverb -vācitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria