Declension table of ?vācayamāna

Deva

NeuterSingularDualPlural
Nominativevācayamānam vācayamāne vācayamānāni
Vocativevācayamāna vācayamāne vācayamānāni
Accusativevācayamānam vācayamāne vācayamānāni
Instrumentalvācayamānena vācayamānābhyām vācayamānaiḥ
Dativevācayamānāya vācayamānābhyām vācayamānebhyaḥ
Ablativevācayamānāt vācayamānābhyām vācayamānebhyaḥ
Genitivevācayamānasya vācayamānayoḥ vācayamānānām
Locativevācayamāne vācayamānayoḥ vācayamāneṣu

Compound vācayamāna -

Adverb -vācayamānam -vācayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria