Declension table of ?vācayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vācayamānam | vācayamāne | vācayamānāni |
Vocative | vācayamāna | vācayamāne | vācayamānāni |
Accusative | vācayamānam | vācayamāne | vācayamānāni |
Instrumental | vācayamānena | vācayamānābhyām | vācayamānaiḥ |
Dative | vācayamānāya | vācayamānābhyām | vācayamānebhyaḥ |
Ablative | vācayamānāt | vācayamānābhyām | vācayamānebhyaḥ |
Genitive | vācayamānasya | vācayamānayoḥ | vācayamānānām |
Locative | vācayamāne | vācayamānayoḥ | vācayamāneṣu |