Declension table of ?vivakṣat

Deva

NeuterSingularDualPlural
Nominativevivakṣat vivakṣantī vivakṣatī vivakṣanti
Vocativevivakṣat vivakṣantī vivakṣatī vivakṣanti
Accusativevivakṣat vivakṣantī vivakṣatī vivakṣanti
Instrumentalvivakṣatā vivakṣadbhyām vivakṣadbhiḥ
Dativevivakṣate vivakṣadbhyām vivakṣadbhyaḥ
Ablativevivakṣataḥ vivakṣadbhyām vivakṣadbhyaḥ
Genitivevivakṣataḥ vivakṣatoḥ vivakṣatām
Locativevivakṣati vivakṣatoḥ vivakṣatsu

Adverb -vivakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria