Declension table of ?ūcāna

Deva

NeuterSingularDualPlural
Nominativeūcānam ūcāne ūcānāni
Vocativeūcāna ūcāne ūcānāni
Accusativeūcānam ūcāne ūcānāni
Instrumentalūcānena ūcānābhyām ūcānaiḥ
Dativeūcānāya ūcānābhyām ūcānebhyaḥ
Ablativeūcānāt ūcānābhyām ūcānebhyaḥ
Genitiveūcānasya ūcānayoḥ ūcānānām
Locativeūcāne ūcānayoḥ ūcāneṣu

Compound ūcāna -

Adverb -ūcānam -ūcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria